B 155-11 Saparyātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 155/11
Title: Saparyātantra
Dimensions: 35.5 x 8 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/631
Remarks:
Reel No. B 155-11 Inventory No. 61704
Title Saparyātantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Indian paper
State complete
Size 35.5 x 8.0 cm
Folios 38
Lines per Folio 8
Foliation figures in the middle right-hand margin, abbreviation of the marginal title sa. or śa. appears in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 4/631
Manuscript Features
A table of contains is available on the exposures 41b–43.
Out of the 20 chapters, MS contains chapters up to the 18th.
Excerpts
Beginning
❖ śrīgurave namaḥ ||
pūrṇnābhiṣekatantrāṇi prathame tu dvitīyake |
pūrṇnābhiṣekamantrāś ca tṛtīye pūjanakramaḥ ||
pūjāparyyāyāḥ kālyāpi tataś cāṣṭāṣṭakakramaḥ |
kālīparyyāyā deveśi pīṭharudrākṣasambhavaḥ ||
mūṇḍotpattiś cāṣṭame ca mālācāras tadantime |
mālābhedasamutpatti(!) śodhanaṃ grathanādikaṃ | (fol. 1r1–3)
End
nivātakavacaiḥ krūraiḥ pūtanāghoraśair(!) api |
śatabhedagrahair nnāgair bhutādyājanikaśmalaiḥ ||
tārādyā api †vatyān↠sevanti bhairavā api |
padasevāṃ prakurvanti sādhakasya na cānyathā ||
gopanīyaṃ gopanīyaṃ svayonir iva pārvvati |
iti saṃkṣepataḥ proktaṃ kim anyat śrotum icchasi || || (fol. 37v5–7)
Colophon
iti śrīmadakṣobhyamahogratārāsamvāde mahābhairavādipatyakṣasādhanan nāma pūjāparyyāyatantre dvitīyakhaṇḍeʼ ṣṭādaśaḥ paṭalaḥ || 18 || (fol. 37v7)
Microfilm Details
Reel No. B 155/11
Date of Filming 10-11-1971
Exposures 45
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 25-08-2008
Bibliography