B 155-11 Saparyātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 155/11
Title: Saparyātantra
Dimensions: 35.5 x 8 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/631
Remarks:


Reel No. B 155-11 Inventory No. 61704

Title Saparyātantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Indian paper

State complete

Size 35.5 x 8.0 cm

Folios 38

Lines per Folio 8

Foliation figures in the middle right-hand margin, abbreviation of the marginal title sa. or śa. appears in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/631

Manuscript Features

A table of contains is available on the exposures 41b–43.

Out of the 20 chapters, MS contains chapters up to the 18th.

Excerpts

Beginning

❖ śrīgurave namaḥ ||

pūrṇnābhiṣekatantrāṇi prathame tu dvitīyake |

pūrṇnābhiṣekamantrāś ca tṛtīye pūjanakramaḥ ||

pūjāparyyāyāḥ kālyāpi tataś cāṣṭāṣṭakakramaḥ |

kālīparyyāyā deveśi pīṭharudrākṣasambhavaḥ ||

mūṇḍotpattiś cāṣṭame ca mālācāras tadantime |

mālābhedasamutpatti(!) śodhanaṃ grathanādikaṃ | (fol. 1r1–3)

End

nivātakavacaiḥ krūraiḥ pūtanāghoraśair(!) api |

śatabhedagrahair nnāgair bhutādyājanikaśmalaiḥ ||

tārādyā api †vatyān↠sevanti bhairavā api |

padasevāṃ prakurvanti sādhakasya na cānyathā ||

gopanīyaṃ gopanīyaṃ svayonir iva pārvvati |

iti saṃkṣepataḥ proktaṃ kim anyat śrotum icchasi ||  || (fol. 37v5–7)

Colophon

iti śrīmadakṣobhyamahogratārāsamvāde mahābhairavādipatyakṣasādhanan nāma pūjāparyyāyatantre dvitīyakhaṇḍeʼ ṣṭādaśaḥ paṭalaḥ || 18 || (fol. 37v7)

Microfilm Details

Reel No. B 155/11

Date of Filming 10-11-1971

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-08-2008

Bibliography